B 357-1 Cayanapaddhati
Manuscript culture infobox
Filmed in: B 357/1
Title: (Agniṣṭomasaṃsthā)Jyotiṣṭomapaddhati
Dimensions: 23.1 x 9.3 cm x 425 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1708
Acc No.: NAK 5/3598
Remarks: B 357(B)/1
Reel No. B 357/1
Inventory No. 25275
Title Cayanapaddhati
Remarks
Author Rāmakṛṣṇa Tripāṭhī also known as Nānā Bhāī.
Subject Vaidik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing
Size 23.1 x 9.3 cm
Binding Hole(s)
Folios 425
Lines per Page
Foliation figures in middle right-hand margin of the verso.
Scribe
Date of Copying Saṃ 1708
Place of Copying
King
Donor
Illustration
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/3598
Manuscript Features
This is not a MTM text; MS contains the Main Text Cayanavidhi, which contains the sub-chapters:
Jyotiṣṭomavidhi , Agniṣṭomavidhi etc. by Rāmakṛṣṇa Tripāṭhī also known as Nānā Bhāī.
Text is written With the Sāmavedik accents.
Missing folios are: 46v–49r, 255v–257r and 282v–285r.
Foliations: 1–427 and 418–425
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ ||
athāgniṣṭomasaṃsthasya jyotiṣṭomasya prayoga ucyate | ṛtvigārthe yonūcāna ityādilakṣaṇāvān ṛtvig
bhavati | asau jyotiṣṭomena yakṣyate tatraudgātraṃ bhavatā kartavyam iti soma pravākeṇa prārthita
udgātā yadyārtvijyaṃ na cikīrṣati tadā namaḥ somāya rājña ityuktvā soma pravākaṃ pratyācakṣīta |
na kariṣyāmīti | yadyārtvijyaṃ cikīrṣati tatdānaṃ pratimantraye tamahan me voco bhargo me voco
yaśo me vocaḥ stomaṃ me voco bhuktiṃ me vocaḥ sarvaṃ me vocas tan māvatu tan mā viśatu tena
bhukṣiṣīyeti idaṃ laukikaṃ varaṇaṃ | (fol. 1v1–2v2)
«End:»
atra dhānaṃjayyamate tvayaṃ viśeṣaḥ ||
agnicayanasyottareṇa gatvā śirasi gāyatraṃ | tato dakṣiṇe pakṣe rathaṃtaraṃ | tato dakṣiṇe api
kakṣe vāmadevyaṃ || tataḥ pucche airaṃ yajñāyajñīyaṃ | tata uttare pi kakṣe vāmadevyaṃ | tata
uttare pakṣe bṛhat | tataḥ śaitam iti | atra kātyāyanasūtraṃ || hiṃkṛtya sāma gāyati purastād gāyatraṃ
dakṣiṇe pakṣe rathaṃtaraṃm uttare bṛhad ātmani vāmadevyaṃ pucche yajñāyajñīyam dakṣine
nikakṣe prajāpatihṛdayam iti | rathacakravidādiṣu pakṣapucchādyabhāve tatpradeśe gānam iti viśeṣa
|| anyat sarvaṃ agniṣṭomena samānaṃ || || (fol. 424v4–426r1)
«Colophon»
iti śrītripāṭhidāmodarasūnunā rāmakṛṣṇena nānābhāī dvitīyanāmadheyena kṛtāyāṃ jyotiṣṭomasya
paddhatau nṛtāyasavanaṃ samāptaṃ ||| | iti jyotiṣṭomasya paddhatiḥ samāptāḥ || (fol. 196r2–4)
iti jyotir atirātraḥ samāptaḥ || || iti śrītripāṭhidāmodarasūnunā rāmakṛṣṇena nānābhāī
dvitīyanāmadheyena kṛtā nirātrasya paddhatiḥ samāptāḥ || (fol. 263v4–264r2)
tripāṭhidāmodarasūnunā rāmakṛṣṇena nānābhāī dvitīyanāmadheyena kṛtāptoryāmapaddhatiḥ
samāptā || || saṃvat 1708 varṣe āṣāḍhamāse śuddhapakṣe tṛtīyā bhaumavāsare likhitaṃ || || || (fol.417v1–4 )
iti śrītripāṭhidāmodarasūnunā rāmakṛṣṇena nānābhāī dvitīyanāmadheyena kṛtā cayanapaddhatiḥ
samāptāḥ || || saṃvat 1708 varṣe āṣāḍhamāse śuklapakṣe tṛtīyābhaume likhitaṃ || || śubham astu
kalyāṇa || (fol. 426r1–4)
Microfilm Details
Reel No. B 357/1
Date of Filming 24-09-1972
Exposures 424
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by MS/RA
Date 22-02-2013
Bibliography