B 357-1 Cayanapaddhati

Manuscript culture infobox

Filmed in: B 357/1
Title: (Agniṣṭomasaṃsthā)Jyotiṣṭomapaddhati
Dimensions: 23.1 x 9.3 cm x 425 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1708
Acc No.: NAK 5/3598
Remarks: B 357(B)/1



Reel No. B 357/1

Inventory No. 25275

Title Cayanapaddhati

Remarks

Author Rāmakṛṣṇa Tripāṭhī also known as Nānā Bhāī.

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing

Size 23.1 x 9.3 cm

Binding Hole(s)

Folios 425

Lines per Page

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying Saṃ 1708

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/3598

Manuscript Features

This is not a MTM text; MS contains the Main Text Cayanavidhi, which contains the sub-chapters:

Jyotiṣṭomavidhi , Agniṣṭomavidhi etc. by Rāmakṛṣṇa Tripāṭhī also known as Nānā Bhāī.

Text is written With the Sāmavedik accents.

Missing folios are: 46v–49r, 255v–257r and 282v–285r.

Foliations: 1–427 and 418–425

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ ||


athāgniṣṭomasaṃsthasya jyotiṣṭomasya prayoga ucyate | ṛtvigārthe yonūcāna ityādilakṣaṇāvān ṛtvig

bhavati | asau jyotiṣṭomena yakṣyate tatraudgātraṃ bhavatā kartavyam iti soma pravākeṇa prārthita

udgātā yadyārtvijyaṃ na cikīrṣati tadā namaḥ somāya rājña ityuktvā soma pravākaṃ pratyācakṣīta |

na kariṣyāmīti | yadyārtvijyaṃ cikīrṣati tatdānaṃ pratimantraye tamahan me voco bhargo me voco

yaśo me vocaḥ stomaṃ me voco bhuktiṃ me vocaḥ sarvaṃ me vocas tan māvatu tan mā viśatu tena

bhukṣiṣīyeti idaṃ laukikaṃ varaṇaṃ | (fol. 1v1–2v2)


«End:»


atra dhānaṃjayyamate tvayaṃ viśeṣaḥ ||

agnicayanasyottareṇa gatvā śirasi gāyatraṃ | tato dakṣiṇe pakṣe rathaṃtaraṃ | tato dakṣiṇe api

kakṣe vāmadevyaṃ || tataḥ pucche airaṃ yajñāyajñīyaṃ | tata uttare pi kakṣe vāmadevyaṃ | tata

uttare pakṣe bṛhat | tataḥ śaitam iti | atra kātyāyanasūtraṃ || hiṃkṛtya sāma gāyati purastād gāyatraṃ

dakṣiṇe pakṣe rathaṃtaraṃm uttare bṛhad ātmani vāmadevyaṃ pucche yajñāyajñīyam dakṣine

nikakṣe prajāpatihṛdayam iti | rathacakravidādiṣu pakṣapucchādyabhāve tatpradeśe gānam iti viśeṣa

|| anyat sarvaṃ agniṣṭomena samānaṃ || || (fol. 424v4–426r1)


«Colophon»

iti śrītripāṭhidāmodarasūnunā rāmakṛṣṇena nānābhāī dvitīyanāmadheyena kṛtāyāṃ jyotiṣṭomasya

paddhatau nṛtāyasavanaṃ samāptaṃ ||| | iti jyotiṣṭomasya paddhatiḥ samāptāḥ || (fol. 196r2–4)


iti jyotir atirātraḥ samāptaḥ || || iti śrītripāṭhidāmodarasūnunā rāmakṛṣṇena nānābhāī

dvitīyanāmadheyena kṛtā nirātrasya paddhatiḥ samāptāḥ || (fol. 263v4–264r2)


tripāṭhidāmodarasūnunā rāmakṛṣṇena nānābhāī dvitīyanāmadheyena kṛtāptoryāmapaddhatiḥ

samāptā || || saṃvat 1708 varṣe āṣāḍhamāse śuddhapakṣe tṛtīyā bhaumavāsare likhitaṃ || || || (fol.417v1–4 )

iti śrītripāṭhidāmodarasūnunā rāmakṛṣṇena nānābhāī dvitīyanāmadheyena kṛtā cayanapaddhatiḥ

samāptāḥ || || saṃvat 1708 varṣe āṣāḍhamāse śuklapakṣe tṛtīyābhaume likhitaṃ || || śubham astu

kalyāṇa || (fol. 426r1–4)

Microfilm Details

Reel No. B 357/1

Date of Filming 24-09-1972

Exposures 424

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 22-02-2013

Bibliography